नासिकायाः रोगविशेषः।
Ex. नासापरिशोषे कफः नासिकायां शुष्को भवति।
ONTOLOGY:
रोग (Disease) ➜ शारीरिक अवस्था (Physiological State) ➜ अवस्था (State) ➜ संज्ञा (Noun)
Wordnet:
benনাসাপরিশোষ
gujનાસાપ્રદાહ
hinनासापरिशोष
kasناساپٔرِشوش
marनासापरिशोष
oriନାସାପରିଶୋଷ
panਨਾਸਾਪਰਿਸ਼ੇਸ਼
tamநாசாபர்சிஸ்
urdخشکی اُنف , خشکی بینی