शरीरस्य ऊर्ध्वभागे धारितं वस्त्रम्।
Ex. अवदीर्णं निचुलं तस्य निर्धनतायाः प्रतीकम्।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
कालिदासस्य एकं मित्रम्।
Ex. निचुलः अपि कविः एव।
ONTOLOGY:
व्यक्ति (Person) ➜ स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
kasنِچُل
kokनिचूल
malനിചുലന്
marनिचुळ
oriନିଚୁଳ
tamநிசூல்
urdنچول