Dictionaries | References

नीचैः

   
Script: Devanagari

नीचैः

A Sanskrit English Dictionary | Sanskrit  English |   | 
नीचैः   in comp. for °चैस्.

नीचैः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  एकः पर्वतः ।   Ex. नीचैः इति नाम्नः पर्वतस्य उल्लेखः मेघदूते अस्ति
 noun  निकृष्टायां स्थित्याम् ।   Ex. वयं विकासमनुलक्ष्य अमेरिकादेशापेक्षया नीचैः स्मः ।
MODIFIES VERB:
अस् कृ
ONTOLOGY:
स्थानसूचक (Place)क्रिया विशेषण (Adverb)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP