Dictionaries | References न नौः Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 नौः संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun नद्यादि सन्तरणार्थम् काष्ठादिभिः विनिर्मितः यानविशेषः। Ex. विदुरेण प्रेषितः नरः मनोमारुतगामिनीं सर्ववातसहां यन्त्रयुक्तां नावं दर्शयामास। HYPONYMY:कर्षणनौका मसूलानौका सारङ्गा बजरानौका द्रोणी यान्त्रिकनौका बृहन्नौका रक्षाप्लवः बाष्पीयनौका उडुपः ONTOLOGY:मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:नौका तरिका तरणिः तरणी तरिः तरी तरण्डी तरण्डः पादालिन्दा उत्प्लवा होडः वाधूः वहित्रम् पोतः वर्वटः अर्णवपोतः कण्ठालः कर्षः कर्षम्Wordnet:asmনাও benনৌকা gujનાવ hinनौका kanನೌಕೆ kokव्हडें malതോണി marनौका mniꯍꯤ nepनाउ oriନୌକା panਕਿਸ਼ਤੀ tamபடகு telఓడ urdکشتی , ناؤ , بحرا , بیڑی , سفینہ , ڈونگا Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP