Dictionaries | References

पथिकाश्रमः

   
Script: Devanagari

पथिकाश्रमः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  तत् स्थानं यत्र यात्रिणां कृते भाटकं दत्त्वा निवासस्य भोजनस्य च व्यवस्था भवति।   Ex. रात्रिकालं यापयितुं वयं पथिकाश्रमे न्यवसाम।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
आवासः वसतिगृहम्
Wordnet:
benহোটেল
gujહોટલ
oriହୋଟେଲ
panਹੋਟਲ
urdہوٹل
 noun  यात्रिकाणां निवासस्य स्थानम्।   Ex. केदारनाथस्य यात्रायां अस्माभिः एकस्मिन् पथिकाश्रमे विश्रामः कृतः।
HYPONYMY:
धर्मशाला
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
मठः उत्तरणस्थानम् पान्थशाला
Wordnet:
asmচৰাইখানা
bdजिरायसालि
benসরাইখানা
gujધર્મશાળા
hinसराय
kanಪ್ರವಾಸೀಭವನ
kasمُسافِر خانہٕ
kokवसतीस्थान
malഇടത്താവളം
nepसराय
oriପାନ୍ଥଶାଳା
panਸਰਾਂ
tamசத்திரம்
telసత్రము
urdمسافر خانہ , سرائے

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP