परिक्षिप्तेन वस्तुना प्राप्ता दूरता।
Ex. लोहसुषेः प्रक्षिप्तायाः गुलिकायाः परासः कियान्।
ONTOLOGY:
माप (Measurement) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
तद् क्षेत्रं यावत्पर्यन्तं कस्यापि क्रियायाः प्रभावः भवति।
Ex. ज्वालामुख्याः परासः अनेककिलोमीटरपरिमितः आसीत्।
ONTOLOGY:
भौतिक स्थान (Physical Place) ➜ स्थान (Place) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
विशिष्टेन वस्तुना अभिव्याप्तः स्थानस्य अवधिः।
Ex. लक्षद्वीपे प्रवालाणां विस्तृतं परासः अस्ति।
ONTOLOGY:
भौतिक स्थान (Physical Place) ➜ स्थान (Place) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)