Dictionaries | References

परासः

   
Script: Devanagari

परासः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  परिक्षिप्तेन वस्तुना प्राप्ता दूरता।   Ex. लोहसुषेः प्रक्षिप्तायाः गुलिकायाः परासः कियान्।
ONTOLOGY:
माप (Measurement)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  तद् क्षेत्रं यावत्पर्यन्तं कस्यापि क्रियायाः प्रभावः भवति।   Ex. ज्वालामुख्याः परासः अनेककिलोमीटरपरिमितः आसीत्।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  विशिष्टेन वस्तुना अभिव्याप्तः स्थानस्य अवधिः।   Ex. लक्षद्वीपे प्रवालाणां विस्तृतं परासः अस्ति।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
benপ্রাপ্যচতা ক্ষেত্র

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP