Dictionaries | References प परिवहनस्थलम् Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 परिवहनस्थलम् संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun यस्मात् स्थलात् शासनद्वारा प्रचलितस्य वाहनानां आवागमनस्य आरम्भः अन्तः च भवति। Ex. परिवहनस्थले नैकाः यात्रिगणाः सन्ति। HYPONYMY:लोकयानस्थानकम् विमानपत्तनम् लोहयानस्थानकम् ONTOLOGY:भौतिक स्थान (Physical Place) ➜ स्थान (Place) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:परिवहनस्थानकम्Wordnet:asmবাছ আস্থান bdस्टेसन benআড্ডা gujસ્ટેશન hinअड्डा kanನಿಲ್ದಾಣ kasاَڑٕ kokस्थानक malസ്റ്റേഷന് marआगार mniꯕꯁ꯭ꯈꯥꯝꯐꯝ nepअड्डा oriଷ୍ଟାଣ୍ଡ panਅੱਡੇ tamநிலையம் telవాహనస్థలం urdبس اڈا , اڈا , مقام , اسٹیشن Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP