वस्तु वस्तूनि वा यानि एकस्यां पेटिकायां कर्गजे वा संस्थाप्य पत्रमुद्रया कस्मैचित् प्रेष्यते।
Ex. पित्रा प्रेषितः परिवेष्टः अहम् अद्य प्राप्तवती।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benপার্সেল
gujપાર્સલ
hinपार्सल
kanಪಾರ್ಸಲ್
kasپارسَل
kokपार्सल
marपार्सल
oriପାର୍ସଲ
panਪਾਰਸਲ