Dictionaries | References

पर्यटनस्थलम्

   
Script: Devanagari

पर्यटनस्थलम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  तद् स्थानं यत्र जनाः भ्रमितुं गच्छन्ति।   Ex. वाराणसीनगरं तीर्थक्षेत्रं तथाएकं पर्यटनस्थलम् अपि अस्ति।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP