Dictionaries | References प पिण्याकः Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 पिण्याकः संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun संचूर्णनात् अनन्तरं अवशिष्टः तिलस्य कल्कः। Ex. सः महिषीं क्लिन्नं पिण्याकं भक्षयति। ONTOLOGY:वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:पिण्याकम् तिलकल्कःWordnet:benখইল gujખોળ hinखली kanಹಿಂಡಿ kasکٔھج پَھل kokपेण malപിണ്ണാക്ക് marढेप oriପିଡ଼ିଆ panਖਲ tamஎண்ணெய் பிண்ணாக்கு telగానుగపిండి urdکھلی see : हिङ्गुः, अग्निसिखः Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP