Dictionaries | References प पुटग्रीवः Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 पुटग्रीवः संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun मृद्धात्वादिभिः विनिर्मितं भाण्डं यस्य ग्रीवा दीर्घा अस्ति। Ex. पुटग्रीवे यः जलः अस्ति सः ग्रीष्मे अपि शीतः भवति। ONTOLOGY:मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:bdदैहु gujસુરાહી hinसुराही kanಮಡಿಕೆ kasجَگ kokखुजो malകൂജ marसुरई nepसुराही oriସୁରେଇ panਸੁਰਾਹੀ tamமண்ஜாடி telకూజా urdصراحی Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP