Dictionaries | References

प्रखण्डः

   
Script: Devanagari

प्रखण्डः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  प्रशासनस्य सुविधायै उपमण्डलस्य कृतः विभागः।   Ex. अस्य उपमण्डलस्य पञ्च प्रखण्डाः सन्ति।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
benপ্রখণ্ড
gujપ્રખંડ
hinप्रखंड
kasبُلاک

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP