Dictionaries | References

प्रतिसरणम्

   { pratisaraṇam }
Script: Devanagari

प्रतिसरणम्

The Practical Sanskrit-English Dictionary | Sanskrit  English |   | 
प्रतिसरणम् [pratisaraṇam]   leaning or resting upon.

प्रतिसरणम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  अर्थशास्त्रानुसारेण हट्टस्य सा स्थितिः यस्यां जनानां क्रयशक्तेः न्यूनतायाः कारणात् वस्तूनां विक्रयणं मन्दायते।   Ex. प्रतिसरणेन ग्राहकाः विक्रेतारः च प्रभाविताः भवन्ति।
ONTOLOGY:
भौतिक अवस्था (physical State)अवस्था (State)संज्ञा (Noun)
Wordnet:
kanಧಾರಣೆ ಕುಸಿತ

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP