Dictionaries | References

प्रवेशनानुमतिः

   
Script: Devanagari

प्रवेशनानुमतिः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  केनचन राष्ट्रेण पारपत्रे कृतं तत् चिह्नं येन पारपत्रधारकः तत्र प्रवेष्टुम् अनुमतिं लभते।   Ex. राघवेन्द्रः प्रवेशनानुमतिं प्राप्तुं अमेरिकीदेशस्य दूतावासम् अगमत्।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
asmভিছা
bdहाबमोनबिलाइ
benভিসা
gujવિઝા
hinवीसा
kanವೀಸಾ
kasویزا
kokविझा
malവിസ
marव्हिजा
mniꯚꯤꯁꯥ
nepभिसा
oriଭିସା
panਵੀਜ਼ਾ
tamவிசா
telవీసా
urdویزا , پروانہ راہداری

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP