Dictionaries | References प प्राङ्गणम् { prāṅgaṇam } Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 प्राङ्गणम् The Practical Sanskrit-English Dictionary | Sanskrit English | | प्राङ्गणम् [prāṅgaṇam] नम् [nam] (नम्) 1 A court, courtyard. A floor (as of the house). A kind of drum. Rate this meaning Thank you! 👍 प्राङ्गणम् संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun चतसृषु दिक्षु परिवृत्तं समस्थलम् । Ex. गौः प्राङ्गणे चरति । ONTOLOGY:भौतिक स्थान (Physical Place) ➜ स्थान (Place) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:hinबाड़ा kanದನಗಳ ಹಟ್ಟಿ malതൊടി oriଗେରଦ panਵਾੜਾ tamதொழுவம் telపశుశాల urdباڑا , احاطہ noun भित्तिकादिभिः सीमितं स्थानम्। Ex. बालकाः प्राङ्गणे क्रीडन्ति। ONTOLOGY:भौतिक स्थान (Physical Place) ➜ स्थान (Place) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:benদালান gujવાડો hinअहाता kanಕಾಂಪೌಂಡು kasآگُن malവളപ്പ് marआवार mniꯃꯥꯏꯀꯩ꯭ꯃꯔꯤꯃꯛ꯭ꯈꯥꯖꯤꯟꯕ꯭ꯃꯐꯝ nepहाता oriହତା panਬਗਲ tamவளாகம் telఆవరణం urdاحاطہ , باڑا noun लानपुष्पखञ्जिकादिन् क्रीडितुं मैदानः । Ex. लानस्य प्राङ्गणं माध्याने रिक्तं भवति । ONTOLOGY:भौतिक स्थान (Physical Place) ➜ स्थान (Place) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:लानक्षेत्रम् See : प्रकोष्ठः Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP