Dictionaries | References

प्राणवायुः

   
Script: Devanagari

प्राणवायुः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  एकः स्वादहीनः, रङ्गहीनः, गन्धहीनः अज्वलनशीलः वायुः यः अस्माभिः श्वस्यते।   Ex. हाइड्रोजनवायोः प्राणवायोश्च संयोगेन जलम् उत्पद्यते।
HOLO COMPONENT OBJECT:
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP