Dictionaries | References

प्राणिसङ्गहालयः

   
Script: Devanagari

प्राणिसङ्गहालयः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  तद् स्थानं यत्र विविधाः पशवः पक्षिणश्च जनानां दर्शनार्थं स्थापिताः सन्ति।   Ex. बालकाः प्राणिसङ्ग्रहालयम् अटितुम् अगच्छन्।
MERO MEMBER COLLECTION:
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP