विष्णुपुराणानुसारेण सप्तद्वीपेषु एकः।
Ex. प्लक्षद्वीपः जम्बुद्वीपात् द्विगुणितः अस्ति।
ONTOLOGY:
पौराणिक स्थान (Mythological Place) ➜ स्थान (Place) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benপ্লক্ষদ্বীপ
gujપ્લક્ષદ્વીપ
hinप्लक्षद्वीप
kasپٕلَکشہٕ دُویٖپ
kokप्लक्षद्वीप
marप्लक्षद्वीप
oriପ୍ଲକ୍ଷଦ୍ୱୀପ
urdپلکش جزیرہ , پلکش