Dictionaries | References

बरनालामण्डलम्

   
Script: Devanagari

बरनालामण्डलम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  पञ्जाबराज्यस्य 2006तमे वर्षे निर्मितं नूतनं मण्डलं यत् पूर्वं सङ्गरूरमण्डलस्य भागः आसीत् ।   Ex. बरनालामण्डलं पञ्जाबराज्यस्य मध्ये स्थितः अस्ति ।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
hinबरनाला ज़िला
marबरनाळा जिल्हा

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP