Dictionaries | References ब बहुलः Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 बहुलः संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun गन्धपुष्पिका वनस्पतेः एकं नाम । Ex. कोशे बहुलः निर्दिष्टः noun चन्द्रस्य द्वादशी कला । Ex. कोशेषु बहुलः उल्लिखितः noun एकम् अग्नेः नाम । Ex. कोशेषु बहुलः निर्देशः कृतः विद्यते noun एका नदी । Ex. महाभारते बहुल इति नदी उल्लिखिता noun उत्तान पाद पुत्रस्य उत्तमस्य पत्नी । Ex. मार्कण्डेय पुराणे बहुलस्य उल्लेखः प्राप्यते noun एका पौराणिका धेनुः । Ex. अभिजात संस्कृत साहित्ये बहुल इति धेनुः सुविख्याता आसीत् noun ताल जङ्घ प्रान्तस्य एकः राजा । Ex. महाभारते राजा बहुलः वर्णितः प्राप्यते noun एकः जातिविशेषः । Ex. मार्कण्डेय पुराणे बहुलाः वर्णिताः दृश्यन्ते noun समुद्रस्य मातुः एकं नाम । Ex. हेमचन्द्रस्य परिशिष्टपर्वणि बहुलः समुल्लिखितः आसीत् noun स्कन्दस्य पार्श्वदा मातृषु एका । Ex. महाभारते बहुल इति स्कन्दमाता निर्दिष्टा Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP