Dictionaries | References

मतम्

   
Script: Devanagari

मतम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  केषुचित् विषयादिषु प्रकटीकृतः स्वविचारः।   Ex. सर्वेषां मतेन इदं कार्यं सम्यक् प्रचलति।
HYPONYMY:
पुनर्विचारः सिद्धान्तः अपसिद्धान्तः टिप्पणी जनमतम् बहुमतम् बहुसङ्ख्यता प्रस्तावः
ONTOLOGY:
बोध (Perception)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
अभिप्रायः सम्मतिः दृष्टिः बुद्धिः पक्षः भावः मनः धी मतिः आकुतम् आशयः छन्दः
Wordnet:
asmবিচাৰ
bdमथ
benমত
gujમત
hinमत
kanಅಭಿಪ್ರಾಯ
kasراے
malഅല്ല
nepमत
panਮਤ
tamஎண்ணம்
telఅభిప్రాయము
urdرائے , خیال , تجویز
 noun  निर्वाचनकाले कस्यापि पक्षे दत्ता सम्मतिः।   Ex. अस्मिन् निर्वाचने सः एकम् अपि मतं न प्राप्नोति।
HYPONYMY:
विश्वासमतम् निर्णायकमतम् अल्पमतम् बहुमत
ONTOLOGY:
ज्ञान (Cognition)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
asmভোট
bdभट
gujવોટ
hinवोट
kanಮತ
kasووٹ
malവേട്ട്
nepभोट
oriଭୋଟ
telఓటు
urdووٹ , رائے
 noun  किमपि वस्तु कमपि विषयं वा अधिकृत्य कृतं चिन्तनम्।   Ex. अस्माकं मतेन भवताम् इदं कार्यं न समीचिनम्।
HYPONYMY:
दृष्टिः
ONTOLOGY:
बोध (Perception)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
दृष्टिः मतिः धीः
Wordnet:
asmদৃষ্টিকোণ
benদৃষ্টিকোণ
gujદૃષ્ટિકોણ
hinदृष्टिकोण
kanದೃಷ್ಠಿಕೋನ
kasنَظَریہٕ
kokनदरेन
malകാഴ്ചപ്പാട്
marदृष्टिकोण
mniꯃꯤꯠꯌꯦꯡ
nepदृष्टिकोण
oriଦୃଷ୍ଟି କୋଣ
panਦ੍ਰਿਸ਼ਟੀਕੋਣ
telదృష్టి కోణం
urdنقطہٴ نظر , نظریہ , سوچ , نگاہ , خیال , نظر
   See : योगजः, सम्प्रदायः, सम्प्रदायः, सिद्धान्तः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP