Dictionaries | References

मतिभ्रमः

   
Script: Devanagari

मतिभ्रमः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  मानसिक्याः अस्थिरतायाः कारणात् उत्पन्ना अवस्था यस्यां कश्चन तद् श्रुणोति पश्यति वा यद् वास्तवे तु न विद्यते एव।   Ex. वृद्धावस्थायाः कारणात् पितामहः मतिभ्रमेण पीडितः भवति।
ONTOLOGY:
अवस्था (State)संज्ञा (Noun)
SYNONYM:
मतिभ्रान्तिः मतिविभ्रमः
Wordnet:
benমতিভ্রম
gujમતિભ્રમ
hinमतिभ्रम
kokमतीभ्रंश
oriମତିଭ୍ରମ
urdواہمہ

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP