Dictionaries | References

मनोरञ्जनम्

   
Script: Devanagari

मनोरञ्जनम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  मनसः रञ्जनस्य क्रिया ।   Ex. माता बालकस्य मनोरञ्जनस्य साधनं स्वयमेव अन्वेषयति ।
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
समुदाचारः
Wordnet:
hinबहलाव
 noun  किञ्चन विशिष्टं कार्यं वचनं दृश्यं वा यस्मात् मनः उल्लसितं सन्तुष्टं वा भवति ।   Ex. बालकाः वानरस्य मनोरञ्जनं दृष्ट्वा करताडनम् अकुर्वन् ।
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP