Dictionaries | References

मरुतः

   
Script: Devanagari

मरुतः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  एकः पुरुषविशेषः ।   Ex. महाभारते, हरिवंशे, विष्णुपुराणे मरुतः उल्लिखितः
 noun  एकः युद्धदेवः ।   Ex. मानवगृह्यसूत्रेषु मरुतः समुल्लिखितः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP