Dictionaries | References

मलोत्सर्गः

   
Script: Devanagari

मलोत्सर्गः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  शरीरात् मलस्य विसर्जनम्।   Ex. ग्रामेषु बहवः जनाः बहिःस्थेषु स्थानेषु एव मलोत्सर्गं कुर्वन्ति।
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
मलविसर्गः मलविसर्जनम् मलस्रुतिः
Wordnet:
asmশৌচ কর্ম
bdखिनाय
benশৌচ
gujશૌચ
hinशौच
kanಮಲ
kasحاجَت
kokसंडास
malമലവിസര്ജനം
marशौच
mniꯈꯣꯡ꯭ꯍꯥꯝꯅꯕ
nepदिसा
oriଶୌଚ
panਟੱਟੀ
tamமலம்கழித்தல்
telమలవిసర్జన
urd , قضائےحاجت

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP