Dictionaries | References

यमः

   
Script: Devanagari

यमः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  एकः दिक्पालः।   Ex. यमः दक्षिणदिशः दिक्पालः अस्ति।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
Wordnet:
kasیم
malയമന്‍
urdیم
 noun  तत् साधनं येन चित्तं धर्मे स्थिरीभवति।   Ex. यमेन विना ध्यानं न सम्भवति।
HYPONYMY:
अहिंसा
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
benসংযম
hinयम
kanನಿಗ್ರಹ
malമനോ നിയന്ത്രണം
oriଯମ
panਯਮ
tamகட்டுப்படுத்துதல்
telనిగ్రహం
urdنفس پے قابو , جذبات پرقابو
 noun  मृत्योः देवता, दक्षिणदिक्पालः यः जीवानाम् फलाफलम् नियमयति।   Ex. दत्ताभये त्वयियमादपि दण्डधारे।
HYPONYMY:
चित्रगुप्तः
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
SYNONYM:
यमराट् कृतान्तः कालः अन्तकः वैवस्वतः महिषध्वजः महिषवाहनः धर्मः धर्मराजः पितृपति दण्डधरः श्राद्धदेवः शमनः औडम्बरः यमुनाभ्राता दक्षिणदिक्पालः दध्नः भीमशासनः शीर्णपादः प्राणहरः हरिः
Wordnet:
asmযমৰাজ
bdजमराजा
benযমরাজ
gujયમરાજ
hinयमराज
kanಯಮ
kasیمراج , یَم , یَم دیو , کال دیوتا ,
kokयम
malയമരാജന്‍
marयमधर्म
mniꯌꯝꯔꯥꯖ
oriଯମ ଦେବତା
panਯਮਰਾਜ
tamஎமதர்மன்
telయమరాజు
urdیم راج , عزرائیل , موت کافرشتہ
 noun  सः खगोलीयपिण्डः यः वरुणस्य अपेक्षा सूर्यात् अतीव दूरे वर्तते।   Ex. अधुना वैज्ञानिकाः यमं खगोलीयपिण्डं न मन्यन्ते।
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
यमराजः यमराट्
Wordnet:
asmপ্লুটো
bdप्लुटु
benপ্লুটো
gujપ્લૂટો
hinप्लूटो
kanಪ್ಲೂಟೋ
kasپِلَٹو , یَم
kokप्लुटो
malപ്ലൂട്ടോ
marप्लूटो
mniꯄꯂ꯭ꯨꯇꯣ
nepयम
oriଯମ
panਯਮ
tamபுளூட்டோ
telప్లూటో
urdیم , پلیٹو
   See : यमौ, यमजः, मिथुनम्, मिथुनम्, कर्तव्यम्, यमौ, संयमः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP