Dictionaries | References

यूरोपखण्डः

   
Script: Devanagari

यूरोपखण्डः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  पृथिव्याः पूर्वदिशि वर्तमानेषु गोलार्धेषु लघु महाद्वीपम्।   Ex. ब्रिटन-जर्मनी फ्रान्स इटली इत्यादीनां देशानाम् अन्तर्भावः यूरोपखण्डे भवति।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP