Dictionaries | References

रमणीया

   
Script: Devanagari

रमणीया

A Sanskrit English Dictionary | Sanskrit  English |   | 
रमणीया  f. f.N. of a singer, [Mālav.]
   of a town, [HPariś.]

रमणीया

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  एका गायिका ।   Ex. रमणीयायाः उल्लेखः मालविकाग्निमित्रे अस्ति
 noun  एकं नगरम् ।   Ex. रमणीयायाः उल्लेखः हेमचन्द्रस्य परिशिष्टपर्वन् इत्यस्मिन् ग्रन्थे अस्ति

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP