Dictionaries | References

राजगृहम्

   
Script: Devanagari

राजगृहम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कोष्ठविशेषः, यत्र उपविश्य राजा तथा च तस्य परिजनाः विचारविनिमयं कुर्वन्ति।   Ex. राज्ञः राजगृहे कवयः गायकाः च उपस्थिताः। / विक्रमस्य राजगृहे कालिदासादीनि नवरत्नानि आसन्।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP