Dictionaries | References र राजगृहम् Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 राजगृहम् संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun कोष्ठविशेषः, यत्र उपविश्य राजा तथा च तस्य परिजनाः विचारविनिमयं कुर्वन्ति। Ex. राज्ञः राजगृहे कवयः गायकाः च उपस्थिताः। / विक्रमस्य राजगृहे कालिदासादीनि नवरत्नानि आसन्। HYPONYMY:इन्द्रसभा ONTOLOGY:भौतिक स्थान (Physical Place) ➜ स्थान (Place) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:राजमन्दिरम् राजधामWordnet:asmদৰবাৰ bdराजआफाद benদরবার gujદરબાર hinदरबार kanದರ್ಬಾರು kokदरबार malതിരുസഭ marदरबार mniꯑꯉꯝ꯭ꯑꯊꯧ꯭ꯇꯤꯟꯐꯝ oriଦରବାର panਦਰਬਾਰ tamஅரசவை telఆస్థానం urdدربار , راج دربار , شاہی دربار Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP