Dictionaries | References

राष्ट्रपतिः

   
Script: Devanagari

राष्ट्रपतिः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कस्यापि आधुनिकस्य प्रजातान्त्रिकराष्ट्रस्य राष्ट्रेण वृतः सर्वप्रधानः शासकः।   Ex. डाक्टर राजेन्द्रप्रसादमहोदयः भारतस्य प्रथमः राष्ट्रपतिः आसीत्।
HOLO COMPONENT OBJECT:
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP