Dictionaries | References

लक्ष्यः

   
Script: Devanagari

लक्ष्यः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  तद् अन्तिमं स्थानं यस्य क्रमणेन धावनादिसु प्रतियोगितासु विजयं निर्धार्यते।   Ex. धावनस्पर्धायां एकस्मिन् एव समये द्वौ धावकौ लक्ष्ये समुपस्थितौ।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
लक्ष्यम् समवसरणम् वयुना दिष्टः दिष्टम् अन्तः
Wordnet:
asmগন্তব্য স্থান
benলক্ষ্য
gujમંજિલ
kanಗುರಿ
kasمُقام , مٔنٛزِل , پَل
kokमोख
marअंतिम स्थान
oriଲକ୍ଷ୍ୟସ୍ଥଳ
telగోల్
urdمنزل , مقام , گول
 noun  यद् उद्देश्यरूपेण स्थाप्यते।   Ex. अस्मिन् संवत्सरे गोधूमस्य उत्पादनस्य लक्ष्यः दशलक्षं टनपरिमाणम् अस्ति।
ONTOLOGY:
ज्ञान (Cognition)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
गन्तव्यः
Wordnet:
benলক্ষ্য
gujલક્ષ્ય
hinलक्ष्य
kasحَد
kokउद्दिश्ट
urdمقصد , نیت , ارادہ
 noun  एकं ऐन्द्रजालम् ।   Ex. लक्ष्यः इति ऐन्द्रजालं शस्त्रे क्रियते
SYNONYM:
लक्ष्यम्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP