Dictionaries | References ल लालनगीतम् Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 लालनगीतम् संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun गीतप्रकारः तद् गीतं यद् स्त्रीवर्गः बालकं स्वापयितुं गायति। Ex. बाल्ये मातामही मम कृते लालनगीतम् अगायत। ONTOLOGY:मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:बालस्वापकगीतम्Wordnet:asmনিচুকনি গীত bdगथ फुथुग्रा मेथाइ benঘুম পাড়ানি গান gujહાલરણુ hinलोरी kanಜೋಗುಳ ಪದ kasمَنٛزٕلۍ بٲتھ لالہٕ بٲتھ malതാരാട്ടു പാട്ടു് marअंगाई mniꯅꯥꯎꯁꯨꯝ꯭ꯏꯁꯩ nepलोरी oriନାନାବାଇ ଗୀତ panਲੋਰੀ tamதாலாட்டு telజోలపాట urdلوری Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP