Dictionaries | References

वक्रः

   
Script: Devanagari

वक्रः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  राक्षसविशेषः।   Ex. वक्रस्य वर्णनं पुराणेषु प्राप्यते।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
Wordnet:
kasوکر
urdوَکَر
 noun  एकः राजपुत्रः ।   Ex. वक्रः करुषाणां राजपुत्रः आसीत्
 noun  एकः जनसमूहः ।   Ex. वक्रस्य उल्लेखः विष्णुपुराणे वर्तते
SYNONYM:
चक्रः
   See : रुद्राः, बाणासुरः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP