Dictionaries | References व वक्रः Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 वक्रः संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun राक्षसविशेषः। Ex. वक्रस्य वर्णनं पुराणेषु प्राप्यते। ONTOLOGY:पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)Wordnet:kasوکر urdوَکَر noun एकः राजपुत्रः । Ex. वक्रः करुषाणां राजपुत्रः आसीत् noun एकः जनसमूहः । Ex. वक्रस्य उल्लेखः विष्णुपुराणे वर्तते SYNONYM:चक्रः See : रुद्राः, बाणासुरः Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP