Dictionaries | References

वितस्तिः

   
Script: Devanagari

वितस्तिः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  आततिभ्यां अङ्गुष्ठकनिष्ठाभ्यां अग्रयोः परिमाणम्।   Ex. पितामहः वितस्त्या कस्यापि वस्तुनः परिमाणं करोति।
ONTOLOGY:
माप (Measurement)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
पाटकः किष्कुः
Wordnet:
asmবেগেত
bdजलाइ
benবেগদা
gujવેંત
hinबित्ता
kanಗೇಣು
kasچَپہٕ
kokवेंत
malനീളം
marवीत
nepबित्ता
oriଚାଖଣ୍ଡ
panਗਿੱਠ
tamசாண்தூரம்
telజాన
urdبتا , بالشت

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP