Dictionaries | References

वित्तकोषः

   
Script: Devanagari

वित्तकोषः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  या संस्था वृद्धौ आधारितस्य धनस्य आदानं प्रदानञ्च करोति।   Ex. अध्ययनार्थम् अपि वित्तकोषात् ऋणं प्राप्यते।
HYPONYMY:
यूको बैङ्क इन्डियन बैङ्क स्टेट-बैङ्क-ऑफ-बीकानेर ऐण्ड जयपुर स्टेट-बैङ्क ऑफ हैदराबाद स्टेट-बैङ्क ऑफ इन्दौर स्टेट-बैंक ऑफ मैसूर स्टेट-बैङ्क ऑफ पटियाला स्टेट-बैङ्क ऑफ इण्डिया रिजर्व-बैङ्क ऑफ इण्डिया एचडीएफसी बैङ्क आईसीआईसीआई बैङ्क पञ्जाब नेशनल बैङ्क पञ्जाब तथा सिन्धवित्तकोषः विश्ववित्तकोषः भारतीय रिजर्व बैङ्कः बैंक आफ इण्डिया विकासीयवित्तकोषः
ONTOLOGY:
समूह (Group)संज्ञा (Noun)
SYNONYM:
धनागारः
Wordnet:
gujબેંક
kokबँक
oriବ୍ୟାଙ୍କ
urdبینک
 noun  तत् स्थानं यत्र धनं न्यस्यते तथा च यस्मात् ऋणमपि स्वीकर्तुं शक्यते।   Ex. सः वित्तकोषे दशसहस्त्ररूप्यकाणि अन्यस्यत।
HYPONYMY:
स्विसवित्तकोषः
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
धनागारः
Wordnet:
asmবেংক
bdबेंक
benব্যাঙ্ক
hinबैंक
kanಬ್ಯಾಂಕ್
kasبینٛک
kokबॅंक
malബാങ്ക്
marबँक
mniꯕꯦꯡꯀ
nepब्याङ्क
oriବ୍ୟାଙ୍କ
panਬੈਂਕ
telబ్యాంకు
urdبنک

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP