Dictionaries | References

विद्युत्संयन्त्रम्

   
Script: Devanagari

विद्युत्संयन्त्रम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  तत् स्थानं यस्मात् समीपवर्तिभ्यः स्थानेभ्यः विद्युत् प्रदीयते।   Ex. अस्माकम् ग्रामं निकषा एकं विद्युत्संयन्त्रम् अस्ति।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  तत् स्थानं यत्र विद्युत् उत्पाद्यते ।   Ex. अत्र विद्युतः आपूर्तिः टाटा इत्यस्य विद्युत्संयन्त्रेण भवति
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
kasنیوٗکلِیر پاوَر پٕلانٛٹ
kokन्युक्लियर पावर प्लांट
oriନ୍ୟୁକ୍ଲିୟର ପାୱାର ପ୍ଲାଣ୍ଟ
panਨਿਊਕਲਿਅਰ ਪਾਵਰ ਪਲਾਂਟ

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP