Dictionaries | References

विभाजनम्

   { vibhājanam }
Script: Devanagari

विभाजनम्

The Practical Sanskrit-English Dictionary | Sanskrit  English |   | 
विभाजनम् [vibhājanam]   Dividing, distributing.

विभाजनम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  विभिन्नेषु भागेषु वस्तूनां वितरणम्।   Ex. रामः स्वपुत्रयोः कृते गृहस्य विभाजनम् अकरोत्।
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
विभागः विभक्तिः विच्छेदः विभेदः खण्डनम् पृथक्करणम् वियोगः विश्लेषः दलनम्
Wordnet:
asmবিভাজন
benবিভাজন
gujવિભાજન
hinविभाजन
kanಭಾಗ
kokवांटणी
marवाटणी
mniꯌꯦꯟꯊꯣꯛꯄ
panਬਟਵਾਰ
tamபங்கீடு
telవిభజన
urdتقسیم , بٹوارا , حصہ , بانٹ

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP