Dictionaries | References

विशेषः

   
Script: Devanagari

विशेषः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कस्यापि विषयस्य सम्बन्धे स्पष्टीकरणाय स्वस्य सम्मतेः दर्शनाय वा उक्तं वचनम्।   Ex. लेख्यपत्राणां नीचैः विशेषः इत्यस्मिन् यत् लिखितं तत् सावधानं पठ्यताम्।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
marपुस्ती
   See : असाधारण

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP