Dictionaries | References

वृक्षपोषणस्थानम्

   
Script: Devanagari

वृक्षपोषणस्थानम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  तद् स्थानं यत्र अग्रबीजानां बीजानाञ्च विक्रयणं संवर्धनं वा भवति।   Ex. वृक्षपोषणस्थानात् सः आम्रस्य द्राक्षायाश्च अग्रबीजौ अक्रीणीत्।
MERO MEMBER COLLECTION:
क्षुपः
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
bdनार्सारि
benতরুশালা
gujનર્સરી
hinपौधशाला
kanಸಸ್ಯಶಾಲೆ
kokनर्सरी
malനേഴ്സറിത്തോട്ടം
marरोपवाटिका
mniꯆꯥꯔ꯭ꯁꯦꯝꯐꯝ
nepबिरुवा घर
oriନର୍ସରୀ
panਨਰਸਰੀ
telమొక్కలపెంపక కేంద్రము
urdنرسری , پودگاہ

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP