Dictionaries | References श शिबिरम् Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 शिबिरम् संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun विशिष्टस्य कार्यस्य कृते कृतम् आयोजनं यस्मिन् जनानां सहभागः अपेक्षितः। Ex. एतद् शिबिरं दिनद्वयात्मकम् अस्ति। ONTOLOGY:शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:kasکیمپ kokशिबीर mniꯀꯦꯝꯄ panਕੈਂਪ tamகேம்ப் telశిబిరం urdکیمپ , خیمہ noun यस्मिन् स्थाने जनाः विशिष्टकालपर्यन्तं केनचित् विशिष्टेन प्रयोजनेन निवसन्ति। Ex. नेत्रपटलस्य निःशुल्कं निदानं कर्तुं चिकित्सकेन दशानां दिनानां शिबिरम् आयोजितम्। ONTOLOGY:भौतिक स्थान (Physical Place) ➜ स्थान (Place) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:समावासः निवेशनम्Wordnet:asmশিবিৰ bdसिबिर benশিবির gujશિબિર hinशिविर kasکیٛپ malശിബിരം mniꯀꯦꯃꯄ꯭ nepशिविर oriଶିବିର panਕੈਂਪ telసిబిరము urdکیمپ , چھاؤنی , خیمہ , ڈیرہ See : पटमण्डपः Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP