Dictionaries | References

संयोगभूमिः

   
Script: Devanagari

संयोगभूमिः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  सः लघुः स्थलभागः द्वौ बृहत्खण्डौ युङ्क्ते तथा च यस्य अभितः जलम् अस्ति।   Ex. पनामा इति संयोगभूमिः उत्तरं तथा च दक्षिणम् अमेरीकादेशम् अनुबध्नाति।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
asmযোজক
bdहासुजाब
benসংযোগ ভূমি
gujસંયોગભૂમિ
hinस्थलडमरूमध्य
kasسوٚتھ
kokस्थळडमरूमध्य
malകടലിടുക്ക്
marसंयोगभूमी
mniꯂꯪꯗꯥꯏꯐꯝ
nepस्थलमध्यडमरु
oriସ୍ଥଳପଥ
urdتنگنائی وسط برّی , اتحاداراضی

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP