तद् स्थानं यत्र द्वे नद्यौ मिलतः।
Ex. बदरीनाथस्य मार्गे नैके सङ्गमाः सन्ति।
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
यत्र द्वे अथवा अधिकाः नद्यः एकत्रिताः भवन्ति।
Ex. प्रयागे गङ्गायमुनासरस्वतीनां सङ्गमः अस्ति।
ONTOLOGY:
स्थान (Place) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)