Dictionaries | References

सङ्गमः

   
Script: Devanagari

सङ्गमः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  तद् स्थानं यत्र द्वे नद्यौ मिलतः।   Ex. बदरीनाथस्य मार्गे नैके सङ्गमाः सन्ति।
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
benপ্রয়াগ
gujપ્રયાગ
oriପ୍ରୟାଗ
panਨਦੀਸੰਗਮਸਥਾਨ
urdسنگم , پریاگ
 noun  यत्र द्वे अथवा अधिकाः नद्यः एकत्रिताः भवन्ति।   Ex. प्रयागे गङ्गायमुनासरस्वतीनां सङ्गमः अस्ति।
HYPONYMY:
सङ्गमः त्रिवेणी
MERO MEMBER COLLECTION:
नदी
ONTOLOGY:
स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
संयोगः सम्भेदः संभेदः
Wordnet:
asmসংগম
bdगोरोबलायनाय
benসঙ্গম
gujસંગમ
hinसंगम
kanಸಂಗಮ
kokसंगम
malസംഗമം
marसंगम
mniꯇꯤꯟꯅꯐꯝ
nepसङ्गम
oriସଂଗମ
tamசங்கமம்
telసంగమము
urdسنگم

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP