Dictionaries | References

सङ्घटनम्

   
Script: Devanagari

सङ्घटनम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  असंहत विभिन्न शक्तीनाम् सोद्देशम् एकीकरणम्   Ex. स्वातन्त्र्यप्राप्त्यर्थे भारते बहूनि सङ्घटनानि कार्यरतानि आसन्
HYPONYMY:
लश्कर ए तैबाः बालवीरसङ्घटनम् वीरबालासङ्घटनम्
ONTOLOGY:
समूह (Group)संज्ञा (Noun)
SYNONYM:
गठनम्
Wordnet:
bdसंगठन
kasاِتحاد
kokसंस्था
malസംഘടന
marसंघटना
mniꯑꯄꯨꯟꯕ꯭ꯂꯨꯞ
tamநிறுவுதல்
urdتنظیم , ادارہ , انجمن
   See : संघटनम्, झझनम्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP