Dictionaries | References

सन्धिखाद्यम्

   
Script: Devanagari

सन्धिखाद्यम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  द्वयोः सुपिष्टकयोः मध्ये तिक्तिकायाः शाकादीनाञ्च मिश्रणेन निर्मितं खाद्यवस्तु।   Ex. अहमदः सन्धिखाद्यं खादति।
ONTOLOGY:
खाद्य (Edible)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP