सः सिद्धान्तः यः प्रतिपादयति यत् भूमौ मूलधने च समाजस्य एव अधिकारः नियन्त्रणञ्च भवेत्।
Ex. जयप्रकाशनारायणमहोदयः समाजवादस्य समर्थकः आसीत्।
ONTOLOGY:
ज्ञान (Cognition) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
asmসমাজবাদ
bdसमाजबाद
benসমাজবাদ
gujસમાજવાદ
hinसमाजवाद
kanಸಮಾಜವಾದಿ
kasسمٲجیَت , اِشتِراکیَت
kokसमाजवाद
malസോഷ്യലിസം
marसमाजवाद
mniꯁꯣꯁꯤꯇꯔ꯭ꯂꯤꯖꯝ
oriସମାଜବାଦ
panਸਮਾਜਵਾਦ
tamபொதுவுடமை
telసామ్యవాదం
urdاشتراکیت , سوشلزم