Dictionaries | References

समाजशास्त्रज्ञः

   
Script: Devanagari

समाजशास्त्रज्ञः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  यः समाजशास्त्रं जानाति।   Ex. समाजशास्त्रज्ञस्य अनुसारेण बालकेषु हिंसायाः प्रवृत्तिः वृद्धिं गच्छति।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP