Dictionaries | References

समानः

   
Script: Devanagari

समानः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  नाभ्यां संस्थितः शरीरस्थेषु पञ्चसु वायुषु एकः।   Ex. अन्नपाचनम्, जठराग्नये बलप्रदानं, रसमूत्रपुरीषाणां विभाजनं च समानस्य कार्याणि सन्ति।
HOLO MEMBER COLLECTION:
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP