Dictionaries | References स समानः Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 समानः संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun नाभ्यां संस्थितः शरीरस्थेषु पञ्चसु वायुषु एकः। Ex. अन्नपाचनम्, जठराग्नये बलप्रदानं, रसमूत्रपुरीषाणां विभाजनं च समानस्य कार्याणि सन्ति। HOLO MEMBER COLLECTION:पञ्चप्राणः ONTOLOGY:प्राकृतिक वस्तु (Natural Object) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:benসমান বায়ু gujસમાન વાયુ hinसमान वायु kokसमान marसमानवायू oriସମାନବାୟୁ panਸਮਾਨ ਵਾਯੂ urdسمان وایو , متساوی ہوا Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP