Dictionaries | References

सर्पः

   
Script: Devanagari

सर्पः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  जन्तुविशेषः, सः अगात्रायतसशल्कजन्तुः यः उरसा गच्छति।   Ex. सर्पाः शून्यागारे वसन्ति।
HYPONYMY:
इरावत् घोणसः अहिकः अश्वतरः अर्बुदः चण्डकौशिकः पृदाकुः अर्धकः राजिलः राजिकाचित्रः पुष्पशकली चित्राङ्ग गोनसः नागः कालसर्पः अजगरः सर्पिका विषहीनसर्पः द्विमुखीसर्पः विषधरः सर्पराजः निर्मोकः
ONTOLOGY:
सरीसृप (Reptile)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
SYNONYM:
भुजगः भुजङ्गः अहिः भुजङ्गम् उरगः पृदाकुः आशीविषः विषधरः चक्री व्यालः सरीसृपः कुण्डली गूढपात् चक्षुःश्रवा काकोदरः फणी दर्वीकरः दीर्घपृष्ठः दन्दशूकः विलेशयः पन्नगः भोगौ जिह्नगः पवनाशनः विलशयः कुम्भीनसः द्विरसनः भेकभुक् श्वसनोत्सुकः फणाधरः फणधरः फणावान् फणवान् फणाकरः फणकरः समकोलः व्याडः दंष्ट्री विषास्यः गोकर्णः उरङ्गमः गूढपादः विलवासी दर्विभृत् हरिः प्रचालकी द्विजिह्वः जलरुण्डः कञ्चुकी चिकुरः भुजः
Wordnet:
asmসাপ
bdजिबौ
benসাপ
gujસાપ
hinसाँप
kanಹಾವು
kasسَرُف
kokसोरोप
malസര്പ്പം
marसाप
mniꯂꯤꯟ
nepसाँप
oriସାପ
panਸੱਪ
telపాము
urdسانپ , مار
   See : कीटकः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP