Dictionaries | References

साक्षिपीठकम्

   
Script: Devanagari

साक्षिपीठकम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  न्यायालये विद्यमानं वर्तुलाकारं काष्ठनिर्मितं स्थानं यत्र स्थित्वा साक्षिणः साक्ष्यं प्रस्तुवन्ति।   Ex. साक्षिपीठके स्थितः साक्षी गीतादीन् स्पृष्ट्वा सत्यं वदामि इति शपति।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP