Dictionaries | References स साम्यवादः Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 साम्यवादः संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun सः वादः यः प्रतिपाद्यते यत् सर्वेषां कृते समानाधिकारः अस्तु तथा च सर्वेषां जीवनस्य स्तरः समानः अस्तु। Ex. साम्यवादेन बन्धुता वर्धते। HYPONYMY:माओवादः ONTOLOGY:संकल्पना (concept) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:asmসাম্যবাদ bdसाम्यबाद benসাম্যবাদ gujસામ્યવાદ hinसाम्यवाद kanಸಾಮುದಾಯಿಕ ಸಿದ್ಧಾಂತ kasاِشتمالیَت kokसाम्यवाद malകമ്യൂണിസം marसाम्यवाद mniꯃꯥꯟꯅꯕ꯭ꯅꯤꯌꯝ oriସାମ୍ୟବାଦ panਸਾਮਵਾਦ tamபொதுவுடமை telసామ్యవాదము urdکمیونزم , اشتمالیت , اشتراکیت Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP